Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

वर्तमानसन्दर्भे सीताचरितस्य प्रासंगिकता

डाॅ0 उमेश कुमार मंडल

रामायणस्य उत्तरकाण्डे सप्तदशे सर्गे ब्रह्मर्षि कन्याया वेदवत्या वृत्तन्तः उत्तरकाण्डस्य बालकाण्डस्य च एककर्तृकत्वं बोधयति। तद्यथा-
‘‘यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने।
तस्मात् तव वधार्थ हि समुत्पत्स्य अहं पुनः।।
तस्यात्तयोनिघा साध्वी भवेयं धर्मिणः सुता।। 1
इयमेव वेदवतो अयोनिजा जनकात्मजा वभूव, या रावण-वधस्य अद्धितीयं कारणमभूत् अयोध्याकाण्डस्य अष्टादशाधिकशततमे सर्गे सीतादेवी अनसूयां स्वजन्मवृत्तान्तमेवमेव निगदति। एवमेव वृत्तान्तं सीताजन्म-प्रसत्र्े महाराजसीरध्वजजनकः प्रतिपादयति। एव×च समानरूपेण वर्णिता इमे वृत्तान्ताः पूर्वोक्तकाण्डत्रायस्य एककर्तृकत्वे साधयन्ति।
Pages : 156-159 | 617 Views | 77 Downloads


International Journal of Sanskrit Research
How to cite this article:
डाॅ0 उमेश कुमार मंडल. वर्तमानसन्दर्भे सीताचरितस्य प्रासंगिकता. Int J Sanskrit Res 2017;3(1):156-159.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.