Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 2, Part B

श्रीमöगवद्गीतायाः प्रथमाध्यायस्य तिङन्तपदानां व्याकरणात्मकः प्रकृतिप्रत्ययप्रक्रियाविमर्शः

डाॅ. धर्मेश शर्मा

श्रीमöगवद्गीताया विषये कि´्चिदपि कथनं सूर्याय दीपदर्शनमिव भविष्यति अतस्तस्या विषये कस्याश्चिदपि भूमिकाया उत्त्थापनं विनैव शोधपत्रशीर्षकस्य कार्यं प्रारभ्यते। अस्मिन् शोधपत्रे श्रीमöगवद्गीतायाः प्रथमाध्यायस्य तिङन्तपदानां व्याकरणात्मकः प्रकृतिप्रत्ययप्रक्रियाविमर्शोऽत्र प्रस्तूयते।
Pages : 88-93 | 593 Views | 111 Downloads


International Journal of Sanskrit Research
How to cite this article:
डाॅ. धर्मेश शर्मा. श्रीमöगवद्गीतायाः प्रथमाध्यायस्य तिङन्तपदानां व्याकरणात्मकः प्रकृतिप्रत्ययप्रक्रियाविमर्शः. Int J Sanskrit Res 2021;7(2):88-93.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.