Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part C

ऋग्वेदाधारेण इन्द्रदेवस्य स्वरूपनिरूपणम् : एका समीक्षा

Asis Gharui

संस्कृतवाङ्मये वेदानां स्थानं सर्वोपरि वर्तते। भूमण्डलेऽस्मिन् समुपलव्धेषु विविधभाषागत-प्राचीनग्रन्थेषु वेदः सर्वेभ्यः प्राचीनतम इति अंगीक्रियते। संहिता-व्राह्मणारण्यकोपनिषदभिप्रायेण वेदस्य चतुर्विभागा विद्यन्ते। एतेषु चतुर्षु विभागेषु मन्त्रसमन्वितो भागः संहिताशव्देनाभिधीयते।एतेषु चतुर्षु संहिताषु ऋक्संहिता वैदिकदेवस्तुतिपरका। प्रवन्धेऽस्मिन् साक्षातकृतधर्माभिः ऋषिभिर्दृष्टमन्त्राधारेण इन्द्रदेवस्य स्वरूपमलंक्रियते ।
Pages : 157-160 | 552 Views | 100 Downloads


International Journal of Sanskrit Research
How to cite this article:
Asis Gharui. ऋग्वेदाधारेण इन्द्रदेवस्य स्वरूपनिरूपणम् : एका समीक्षा. Int J Sanskrit Res 2021;7(4):157-160.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.