Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part F

कालिकापुराणे रसनिष्पत्तिः

कौशल कुमार साहा

“वाक्यं रसात्मकं काव्यम्” इति विश्वनाथाचार्येण कृतेन काव्यलक्षणेन काव्ये रसस्य गौरवं संसूच्यते। रसवर्जितं काव्यं मृतमेव भवति। भरताचार्येण यथार्थमुक्तं यत्- “नहि रसादृते कश्चिद्यप्यर्थः प्रवर्तते।” यद्यपि काव्यशास्त्रे रसस्वरूपविषये वैमत्यम् अवलोक्यते, तथापि येन केनापि प्रकारेण रसस्य सत्त्वं महत्त्वञ्च स्वीक्रियते एव। रसरुपानन्दं विना काव्ये कस्यचनापि प्रवृत्तिर्न संभवति। तस्मात् मम्मटाचार्येण सद्यः परनिर्वृत्तिः काव्यस्य मुख्यं प्रयोजनं मन्यते। अयं रसः काव्यस्य आनन्दतत्त्वम्। रससौन्दर्यवलाद् कालिकापुराणम् सहृदयग्राह्यं भवति। पुराणेऽस्मिन् केन प्रकारेण कविना व्यासदेवेन रससौन्दर्यं प्रतिफलितं तद् शोधप्रबन्धेऽस्मिन् मया प्रदर्श्यते।
Pages : 316-320 | 486 Views | 90 Downloads


International Journal of Sanskrit Research
How to cite this article:
कौशल कुमार साहा. कालिकापुराणे रसनिष्पत्तिः. Int J Sanskrit Res 2021;7(5):316-320.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.