Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part B

कालिदासकृतस्य रघुवंशमहाकाव्यस्य प्रथमद्वितीयसर्गयोः मत्वर्थविमर्शः।

शान्तनुनायेकः

प्रबन्धे अस्मिन् अहं कालिदासेन कृतस्य रघुवंशमहाकाव्यस्य प्रथमद्वितीयसर्गयोः विराजमानानां मत्वर्थीयशब्दानां विषये आलोचनं कृतम् । मतुबादीनां हि सप्त अर्थाः। भूमा। निन्दा। प्रशंसा। नित्ययोगः। अतिशायनम्। संसर्गः अस्तिविवक्षा च इति। तत्वबोधिनीकारमते तु षडेव अर्थाः मतुबादीनाम् । तेन अस्तिविवक्षायाः मत्वर्थत्वं नैव स्वीकृतम् । ये हि शब्दाः रघुवंशस्य प्रथमद्वितीयसर्गस्थाः मया व्याख्याताः ते भवन्ति शुद्धिमति। अर्णवः। कलत्रवन्तम्। मनस्विन्या। दन्तिनः। भक्तिमती। आस्वादवद्भिः। दुष्टसत्वान्। पार्श्वद्रुमाः। पयस्विनीम्। केसरिणम्। सानुमतः। गिरिशप्रभावात्। स्वस्तिमती। ऊर्जस्वलम्। प्रस्रविणीम्। वत्सलः इति ।
Pages : 83-90 | 513 Views | 105 Downloads


International Journal of Sanskrit Research
How to cite this article:
शान्तनुनायेकः. कालिदासकृतस्य रघुवंशमहाकाव्यस्य प्रथमद्वितीयसर्गयोः मत्वर्थविमर्शः। . Int J Sanskrit Res 2021;7(6):83-90.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.