Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part A

आधुनिककाले संस्कृतस्य उपयोगिता

डॉ0 संगीता अग्रवाल एवं दीपक कुमार

इत्थ वयं वक्तु शक्नुमः यत् आधुनिककाले अपि संस्कृतस्य महति उपयोगिता परिलक्ष्यते। अधुना सर्वत्र हिंसा, भ्रष्टाचारः, अनुशासनहीनता, राष्ट्रियैकतायाः अभावः, आर्थिक विषमता इत्यादयः दृश्यन्ते। एतेषां मुख्य कारणं संस्कृतस्य उपेक्षणमेव वर्तते। आचारशिक्षासंग्रहणाय, नीतितत्त्वावबोधाय, अध्यात्मशास्त्रानुशीलनाय, संगीतनृत्याभिनयादिकलानां सूक्ष्मज्ञानाय संस्कृतविद्या एव आधारशिला विद्यते। सम्प्रति खण्डितराष्ट्रियैकता, भाषावाद-प्रान्तवाद जातिवाद-भ्रष्टाचार इत्यादीनां समस्यानां समाधानं संस्कृतेन एवं भवितुम् शक्नोति।
Pages : 13-15 | 654 Views | 212 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ0 संगीता अग्रवाल एवं दीपक कुमार. आधुनिककाले संस्कृतस्य उपयोगिता. Int J Sanskrit Res 2022;8(1):13-15.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.