Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part B

भविष्यपुराणानुसारं मुघलवंशस्य ऐतिहासिकसमीक्षणम्

वीरेन्द्रः दासः

पुराणपञ्चलक्षणेषु वंशानुचरितम् अन्यतमम्। वंशवर्णनाप्रसङ्गे पुराणेषु वहुनां राजवंशानामालोचना प्राप्यते। भविष्यपुराणे अपि तस्य व्यतिक्रमः नास्ति। अस्मिन् महापुराणे सत्यादि चतुर्युगानां राज्ञां वर्णना अस्ति।विशेषतः मध्ययुगीयराज्ञां वर्णना परिलक्ष्यते। मध्ययुगीयराजवंशानां मध्ये मुघलराजवंशोऽन्यतमः।वावर-आकवरादिराज्ञां राज्यशासनविषयकालोचना सम्पर्कितालोचना भविष्यपुराणस्य प्रतिसर्गपर्वणः चतुर्थभागस्य द्वाविंशतितमे अध्याये प्राप्यते। भारतवर्षनिर्माने तथा राष्ट्रगठने तेषां राज्ञां अवदानमासीत् न वा एतस्मिन् विषये मम आलोचना समीक्षा च विद्यते। अस्मिन् निवन्धे मुघलवंशस्य राञ्जां चरित्रं वर्णितम्, तेषां राजत्वकालः उल्लिखितः तेषां पुत्राणां नामानि उल्लिखितानि, नादिरशाहस्य कार्यं वर्णितम्, राजारूपेण शिवाजीणः वीरत्वं आलोचितम्।अस्मिन् गवेषणाप्रवन्धे मुघलवंशस्य राज्यशासनव्यवस्थालोचनेन सह तत्कालिकसमाजचित्रस्यापि यथायथवर्णना क्रियते।
Pages : 112-115 | 354 Views | 91 Downloads


International Journal of Sanskrit Research
How to cite this article:
वीरेन्द्रः दासः. भविष्यपुराणानुसारं मुघलवंशस्य ऐतिहासिकसमीक्षणम्. Int J Sanskrit Res 2022;8(4):112-115.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.