Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part C

संस्कृतसाहित्ये नीते: मनोवैज्ञानिकं मूल्याङ्कनम्

Swapan Kumar Debsharma

नीतिशास्त्रेषु वैशद्येन नीते: चर्चा: सन्ति। तान् ग्रन्थान् व्यतिरीच्य संस्कृतसाहित्ये दृश्य-श्रव्य काव्येष्वपि नीतिविषयका: पर्यालोचना: वैशद्येन दरीदृश्यते। शोधपत्रेऽस्मिन् सर्वादौ नीते: स्वरूपं प्रतिपादितम्, तत्पश्चात् नीतिकाव्यनीतिशास्त्रयोर्मध्ये भेद: प्रदर्शित:, तदन्तरं नीतिकाव्यस्योद्भवविकासश्च विषये किञ्चित् दृष्टिपात: कृत:। शोधपत्रेऽस्मिन् कतिपयग्रन्थानवलम्ब्य नीते: मनोवैज्ञानिकं मूल्यांङ्कनं प्रतिपाद्यतम्। तेषु ग्रन्थेषु नीतिशतकम्, अभिज्ञानशाकुन्तलम्, मृच्छकटिकञ्चादि।
Pages : 180-183 | 508 Views | 151 Downloads


International Journal of Sanskrit Research
How to cite this article:
Swapan Kumar Debsharma. संस्कृतसाहित्ये नीते: मनोवैज्ञानिकं मूल्याङ्कनम्. Int J Sanskrit Res 2022;8(4):180-183. DOI: 10.22271/23947519.2022.v8.i4c.1827

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.