Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

भौतिकशरीरं तथा योगचिकित्सा

Bibhudatta Mishra

शरीरमाद्यं खलु धर्मसाधनम् इति न्यायेन शरीरस्य सुस्थता एव प्रथमतया काम्यम्। कर्मानुसारं तु शरीरे विकारः जायते एव । तत्तत् विकाराणामुपसमनाय चिकिसा विधीयते। आयुर्वेदानुसारं चिकिसा नाम या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते इति । योगः इति शब्दस्य व्युत्पत्ति द्विधा भवति यथा युज्यतेऽनेनेति योगः, युज्यतेऽस्मिन्निति योगः इति। इह युज्यतेऽस्मिन्नित्यर्थेन योगशब्दः आधिव्याधीनां विनाशाय कल्पते । योगेन नाम यौगिकोपायेन या चिकित्साविधानं क्रियते सा योगचिकित्सा इति कथ्यते । अपि च स्वास्थ्यं नाम यस्यां दशायां शरीरस्य मस्तिष्कस्य वा सर्वाणि कार्याणि सामान्यरूपेण सक्रियतापूर्वकं सम्पन्नानि स्युः। शरीरमस्तिष्कयोः समान्यप्राकृतिककस्थितिः स्वास्थ्यस्य महत्त्वपूर्णमाद्यं च लक्षणं वर्तते । स्वास्थ्याभावो रोगः उच्यते । रोगाणां निवृत्तये महत्त्वपूर्णं वर्तते स्वास्थ्यसंरक्षणं तच्च योगेन सम्भवति।
Pages : 372-375 | 316 Views | 90 Downloads


International Journal of Sanskrit Research
How to cite this article:
Bibhudatta Mishra. भौतिकशरीरं तथा योगचिकित्सा. Int J Sanskrit Res 2022;8(3):372-375.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.