Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 6, Part B

वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम्

डॉ. प्रदीप्त कुमारनन्द

अस्माकं सुरभारती संस्कृतभाषा अतीव मधुरा, भावगम्भीरा, सरला, सर्वांगपूर्णा सर्वासां भाषाणां जननीति निर्विवादमेव । अस्यां भाषायामुपनिवद्धाः सर्वा आर्यसंस्कृतयः सर्वज्ञानपरंपरा इति सर्वे विद्वत्तल्लजा स्वीकुर्वन्ति । संस्कृतभाषायां वैदिकज्ञानपरंपरा, वेदांगज्ञानपरंपरा, श्रौतज्ञानपरंपरा, स्मार्तज्ञानपरंपरा, धर्मशास्त्रज्ञानपरंपरा, पौराणिकज्ञानपरंपरा, दार्शनिकज्ञानपरंपरा, साहित्यज्ञानपरंपरा, सामाजिकज्ञानपरंपरा, भौतिकज्ञानपरंपरा, वैज्ञानिकज्ञानपरंपरा, ऐतिहासिकज्ञानपरंपरा, नैतिकज्ञानपरंपरा, मनोवैज्ञानिकज्ञानपरंपरादयः अन्ये बहुपरंपरा दरीदृश्यन्ते । तेषु तेषु परांपरातः सारभूता काचिद्दार्शनिकपरंपरा वरीवर्ति । तासु दार्शनिकपरंपरासु भक्तिवादीया-वैष्णवीय-धाराविषये किमपि संक्षिप्ततथ्यं प्रकाशयामीति मे मतिः । सर्वादौ दर्शनशब्दार्थो विवक्ष्यते ।
Pages : 74-79 | 341 Views | 99 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. प्रदीप्त कुमारनन्द. वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम्. Int J Sanskrit Res 2022;8(6):74-79.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.