Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 4, Part C

वेदान्तदृष्ट्या मुक्तिः

डॉ. नन्दिघोषमहापात्रः

संसारेऽस्मिन् सर्वोऽपि जीवः सुखमवाप्तुं दुःखञ्चापाकर्तुमिच्छति । तदर्थं भूयान् प्रयासोऽपि विधीयते । सत्ष्वपि प्रयत्नेषु दुःखमेवावशिष्यते संसारस्य दुःखमयत्वात् । सांसारिकसुखं न सुखं भवति तद्दुःखस्वरूपमेव । अविद्यावृत्तकारणात् संसारे दुःखमपि सुखायते । तस्मात् परमसुखरूपा मुक्तिः एव जीवस्याभीष्टा । ईश्वरार्पणबुद्ध्या समुचितकर्मसम्पादनेनैव मुक्तिः संञ्जायते ।
Pages : 177-179 | 328 Views | 110 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. नन्दिघोषमहापात्रः. वेदान्तदृष्ट्या मुक्तिः. Int J Sanskrit Res 2020;6(4):177-179.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.