Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part D

औचित्यविचारचर्चायां वर्णितं क्षेमेन्द्राचार्यस्य पाण्डित्यम्

अनमोल शर्मा

औचित्यस्य साम्राज्यं सर्वत्र ईश्वरीयमानवीयव्यापारेषु नितरामस्तिl तत्र भगवतः सर्वावतारेषु प्रसङ्गानुगुणानां मोहिनीवामन नृसिंहादिरूपाणां ग्रहणं प्रमाणम् l मानवीयव्यापारेष्वपि प्रसङ्गानुगुणानां वक्तृत्वदातृत्वादिगुणगणानां वैशिष्ट्यात् मानवानां लौकिकसमुत्कर्षो दृश्यत एव l काव्येऽपि औचित्यस्य महती उपयोगिता तद्यथा औचित्यादेव रसव्यवहारः, अनौचित्यात् तु रसाभासः तथैव रसस्योत्कर्षहेतुत्वादेव गुणालङ्काररीत्यादीनांस्वस्वरूपावाप्ति: l क्षेमेन्द्राचार्येण औचित्यविचारचर्चायां सविस्तरं तदौचित्यस्य अन्वयव्यतिरेकनिदर्शनाभ्यांमीमांसा विहिता, तदेवात्र शोत्रपत्रे संक्षेपेण निरूप्यतेl
Pages : 267-269 | 309 Views | 111 Downloads


International Journal of Sanskrit Research
How to cite this article:
अनमोल शर्मा. औचित्यविचारचर्चायां वर्णितं क्षेमेन्द्राचार्यस्य पाण्डित्यम्. Int J Sanskrit Res 2022;8(4):267-269.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.