Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part B

शिशुपालवधमहाकाव्यस्य द्वितीयसर्गस्य प्रासङ्गिकत्वम्

Abhijit Debsarma

शिशुपालवधं महाकाव्यस्य नाम्नैव राजनैतिकतत्वानां विचारः मनसि जायते। तत्रापि द्वितीयसर्गस्य नाम मन्त्रवर्णनात्मकम् येन प्रतिपद्यते एतस्य राजनैतिकमहत्वम्। शिशुपालस्य वधाय श्रीकृष्ण-बलराम-उद्धवानां विचारोक्तिः कथोपकथनं च निश्चयेन तत्कालीनराजनीतिं प्रकटयति यदद्यत्वेऽपि गुरुतरं प्रासङ्गिकं वर्तते। राजनीतेरतिरिक्तं सामाजिक-नैतिकमहत्वं च वर्ततैव। शोधपत्रेऽस्मिन् शिशुपालवधस्य द्वितीयसर्गस्य राजनैतिक-सामाजिक-नैतिकमहत्वानां विवेचनं समासतः करिष्यते।
Pages : 94-97 | 342 Views | 110 Downloads


International Journal of Sanskrit Research
How to cite this article:
Abhijit Debsarma. शिशुपालवधमहाकाव्यस्य द्वितीयसर्गस्य प्रासङ्गिकत्वम्. Int J Sanskrit Res 2023;9(1):94-97.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.