Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ परिचय:

डॉ० सूर्य मोहन कुमार

संस्कृते प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ आसीत्। विदर्भाभिजनो विश्रुतश्रीत्रियकुलोत्पन्नौऽसौ स्वयं नानाशास्त्रपारदृश्वा बभूव। तस्याद्यकृतावालोचकैः कटु आलोचितायामपि स्वकाव्यकलाप्रकर्षे प्रतियन् भविष्यति काले तद्गुणादरं सम्भावयन् स अभग्नोत्साहो नाटकान्तर-रचनाप्रवृत्तो बभूव। वाग्देवी दासी भूत्वा यथा ब्रह्माणं सेवते तथैव तमिति खलु स्याभिमान आसीत्। पुनश्च तन्मते निर्दोषायामपि कविकृतौ जनस्तथैव दोषसम्भावनां कुरुते यथा सत्यां स्त्रियाम्। अथ-
‘ये नाम केचिदिह नः प्रथयन्त्यवज्ञां,
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते तु मम कोऽपि समानधर्मा,
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥’
इत्युक्त्वा तेन स्वसमीक्षकाः सम्यग् अधिक्षिप्ताः।
Pages : 376-378 | 295 Views | 82 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ० सूर्य मोहन कुमार. प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ परिचय:. Int J Sanskrit Res 2022;8(3):376-378.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.