Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part A

कर्णभारनाटकम्- एकमनुशीलनम्

डॉ. नीलाम्बरबाघः

कर्णभारनाटके महाकविभासः कवच-कुण्डलहरणस्य महाभारतस्य एव कथां कर्णजीवनस्य अन्तिमसमयेन प्रस्तौतुं प्रयासं कृतवान् ।अत्र कर्णस्य मनोवैज्ञानिकभावानां पूर्णं दिग्दर्शनमस्ति । नाटकस्यारम्भे एव सः चिन्ताशीलः हताशत्वेन चित्रितो वर्तते । यद्यपि एतत् लघुनाटकमस्ति तथापि अस्मिन् नाटके कर्णस्य जीवनं ,तस्य उद्धेश्यानि च पूर्णतया चित्रितानि सन्ति ।
Pages : 37-38 | 322 Views | 125 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. नीलाम्बरबाघः. कर्णभारनाटकम्- एकमनुशीलनम्. Int J Sanskrit Res 2023;9(2):37-38.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.