Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part A

भाषाविज्ञानक्षेत्रे पाणिनीयशिक्षा

श्रीविद्या जी

भाषाविज्ञानक्षेत्रे वर्णानां संख्यायाः तथा उच्चारणप्रक्रियायाः च ज्ञानमवश्यमेव । अद्यतनीयाः भाषावैज्ञानिकाः अपि उच्चारणविद्यान्तर्गते शिक्षाविषयस्याध्ययनं कुर्वन्ति । शिक्षाणां पूर्वरूपाणि भवन्ति प्रातिशाख्यानि । वर्णानामनुशीलनञ्च प्राचीनभारतीयानाम् उच्चारणसम्बन्धिवैज्ञानिक-गवेषणस्य द्योतकम् । साधुशब्दप्रयोगस्य महत्वं शिक्षाशास्त्रस्य प्रयोजनं च प्रतिपादिदम् अस्मिन् शास्त्रे ।
Pages : 17-21 | 330 Views | 144 Downloads


International Journal of Sanskrit Research
How to cite this article:
श्रीविद्या जी. भाषाविज्ञानक्षेत्रे पाणिनीयशिक्षा. Int J Sanskrit Res 2023;9(3):17-21.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.