Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 3, Part A

इस्लामदर्शनसमीक्षणम्

डॉ. प्रदीप्तकुमारनन्दः

इस्लामधर्मः (अरबीभाषायां: الإسلام; अल-इस्लाम) अपोस्टोलिकपरम्परातः उत्पन्नः अब्राहमीयः, एकेश्वरवादी सम्प्रदायः अस्ति । अस्य उत्पत्तिः ७ शताब्द्यां अरबप्रायद्वीपे अभवत् । इस्लामिकपरम्परानुसारं अल्लाहस्य अन्तिमः पैगम्बरः मुहम्मदः मनुष्याणां समक्षं प्रकटितस्य पुस्तकस्य कुरानस्य शिक्षायाः आधारेण निर्मितम् अस्ति, तत्र हदीसः, सीरात-अन-नबी, शरीयतग्रन्थाः च समाविष्टाः सन्ति इस्लामधर्मे सुन्नी, शिया, सूफी, अहमदीय समुदायाः प्रमुखाः सन्ति । इस्लामधर्मस्य धार्मिकस्थानानि मस्जिदः इति उच्यन्ते । अनुयायिनां कुलजनसंख्यानुसारं इस्लामधर्मः विश्वस्य द्वितीयः बृहत्तमः धर्मः अस्ति । अद्यत्वे विश्वे प्रायः १.९ अर्ब (अथवा १९० कोटितः २०० कोटि) मुसलमाना: सन्ति । तेषु प्रायः ८५% सुन्नी, प्रायः १५% शिया च । अधिकांशः मुसलमाना: दक्षिणपूर्व एशिया, दक्षिण एशिया च देशेषु निवसन्ति । मध्यपूर्वे, आफ्रिकादेशे, यूरोपे च मुसलमानानां बहवः समुदायाः निवसन्ति । विश्वे प्रायः ५६ देशाः सन्ति यत्र मुसलमानानां बहुमतम् अस्ति । विश्वे एतादृशाः बहवः देशाः सन्ति । यत्र मुस्लिमजनसंख्यायाः विषये विश्वसनीयसूचना उपलब्धा नास्ति । इस्लामदर्शनस्य सारोऽत्र प्रदर्श्यते ।
Pages : 01-04 | 160 Views | 101 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. प्रदीप्तकुमारनन्दः. इस्लामदर्शनसमीक्षणम्. Int J Sanskrit Res 2024;10(3):01-04.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.