Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part D

अध्यात्मतत्त्वसम्बलितशास्त्रं मनुस्मृतिः

डॉ. शकुन्तलादाशः

वेदोखिलो धर्ममूलमिति मनूक्तवचनं सर्वजनविदितम्। एवं स्मृतिशास्त्रस्यापि वेदतत्त्वभूयिष्ठत्वविषयं दरीदृश्यते नितराम्।स्मृतेः धर्मशास्त्राधारेण कर्मानुष्ठानोपयोगित्वम् इति या मुख्य विचारधारा वरीवर्ति तदतिरिच्य स्मृतेः ज्ञानोपयोगित्वप्रदर्शनस्याप्युपयोगिता वर्तते।वेदस्य निश्चितार्थः यः वेदान्तप्रतिपाद्य भवति स एवार्थः स्मृतावपि निर्णीयते।अतः मनुस्मृतौ प्रतिपादितमध्यात्मविज्ञानाधारेणात्र पत्रमुपस्थाप्यते। एतेन स्मृतीनां श्रुत्यनुसारित्वं वेदार्थप्रतिपादकत्वञ्चात्र स्पष्टं भविष्यति।
Pages : 232-235 | 63 Views | 30 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. शकुन्तलादाशः. अध्यात्मतत्त्वसम्बलितशास्त्रं मनुस्मृतिः. Int J Sanskrit Res 2024;10(1):232-235.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.