Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 3, Part C

पाणिनीयशौनकशिक्षाग्रन्थयोः स्वरविमर्शः

Balabhadra Karna

महर्षिपाणिनिः भवति पाणिनीयशिक्षाग्रन्थस्य कर्त्ता । आचार्यशौनकः भवति शौनकशिक्षाग्रन्थस्य कर्त्ता । उभयशिक्षाग्रन्थः भवति ऋग्वेदीयशिक्षाग्रन्थः, उभयशिक्षाग्रन्थः कारिकात्मकः भवति । उभयशिक्षाग्रन्थः चाऽपि अनुष्टुप् छन्दसा विरचितं भवति । पाणिनीयशिक्षाग्रन्थे षष्टिसंख्याकाः(६०) कारिकाः वर्ण्यन्ते, शौनकशिक्षाग्रन्थे च सप्तषष्टिसंख्याकाः (६७) कारिकाः वर्ण्यन्ते । उभयशिक्षाग्रन्थौ वर्ण-स्वर-मात्रा-वल-साम-सन्तानश्च षट् तत्त्वानां विषये कीदृशं साम्यवैषम्यम् अस्ति, तस्मिन् विषये शोधपत्रेऽस्मिन् मया विस्तारतया उपस्थाप्यते ।
Pages : 159-164 | 104 Views | 44 Downloads


International Journal of Sanskrit Research
How to cite this article:
Balabhadra Karna. पाणिनीयशौनकशिक्षाग्रन्थयोः स्वरविमर्शः. Int J Sanskrit Res 2024;10(3):159-164. DOI: 10.22271/23947519.2024.v10.i3c.2382

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.