Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 3, Part E

भासनाटकेषु क्षात्रधर्मः

Dr. Vinayak Bhat

अपारेऽस्मिन् संस्कृतकाव्यप्रपञ्चे नाटकानि सहृदयहृदयाकाशे रसोत्पत्तिं जनयन्तः लोकनीतिं राजनीतिं च बोधयन्ति कान्तासम्मिततया । तत्रापि भासः संस्कृतनाटकक्षेत्रे स्वीयप्रतिभादर्शनेन मान्यतां प्राप्नोति । स च भासः विविधशास्त्रेषु विद्यमानं स्वीयं शास्त्रार्थज्ञानं स्वग्रन्थेषु योजयति । तथैव धर्मशास्त्रे तस्य असाधारणं ज्ञानमासीदिति ग्रन्थानामवलोकनेन अवगम्यते । शोधपत्रेऽस्मिन् भासनाटकेषु विद्यमानाः क्षात्रधर्मविचाराः सङ्ग्रह्य निरूपिताः वर्तन्ते ।
Pages : 304-307 | 6 Views | 2 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Vinayak Bhat. भासनाटकेषु क्षात्रधर्मः. Int J Sanskrit Res 2024;10(3):304-307. DOI: 10.22271/23947519.2024.v10.i3e.2406

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.