Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 4, Part A

बौद्धधर्मस्य प्रचार: प्रसार: च इत्येकमध्ययनम्

मौमिता हालदार:

बुद्धस्य जीवत्काले कोऽपि बौद्धधर्मसम्प्रदाय: नासीत् । परन्तु भगवत: महापरिनिर्वाणं पश्चात् वहव: सम्प्रदाया: सृष्टमभवन् । प्राचीनथेरवादी इति हीनयानरूपेण बोधिसत्त्ववादी चेति महायानरूपेण उक्तम् । बौद्धधर्मस्य प्रचाराय प्रसाराय च सम्राज: अशोकस्य महतिभूमिका आसीत् । भारते, प्राच्य-पाश्चात्यप्रदेशयो: च बौद्धधर्मस्य प्रचार: प्रसार: चेत्यस्मिन् शोधप्रबन्धे विद्यमान: ।
Pages : 35-36 | 88 Views | 25 Downloads


International Journal of Sanskrit Research
How to cite this article:
मौमिता हालदार:. बौद्धधर्मस्य प्रचार: प्रसार: च इत्येकमध्ययनम्. Int J Sanskrit Res 2024;10(4):35-36. DOI: 10.22271/23947519.2024.v10.i4a.2416

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.